*****श्रीसरस्वतीस्तोत्रम***********************


या कुन्देन्दुतुषारहारधवला या शुभ्रस्त्रावृता
या वीनावरदण्डमण्डितकरा या श्वेतपद्मासना!!
या ब्रह्माच्युतशंकरप्रभृतिभिर्देवै: सदा वन्दिता
सा माँ पातु सरस्वती भगवती नि:शेषजाड्यापहा!!१!!
आशासु राशीभवदंगवल्ली
भासैव दासीकृतदुग्धसिन्धुम!
मन्दस्मितैर्निन्दितशारदेन्दुं
वन्देsरविन्दासनसुन्दरि त्वाम!!२!!
शारदा शारादाम्भोजवदना वदनाम्बुजे!
सर्वदा सर्वदास्माकं सन्निधिं सन्निधिं क्रियात!!३!!
सरस्वतीं च तान नौमि वागधिष्ठातृदेवताम!
देवत्वं प्रतिपद्यन्ते यद् नुग्रहतो जाना:!!४!!
पातु नो निकषग्रावा मातिहेम्न: सरस्वती!
प्राज्ञेतरपरिच्छेदं वचसैव करोति या!!५!!
शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं
वीणापुस्तकधारिणीमभयदानं जाडयान्धकारापहाम!
हस्ते स्फाटिकमालिकां च दधतीं पद्मासने संस्थितां
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम !!६!!
वीणाधरे विपुलमंगलदानशीले
भक्तार्तिनाशिनी विरंचिहरीशवन्द्ये!
कीर्ति प्रदेsखिलमनोरथदे महार्हे
विद्याप्रदायिनी सरस्वती नौमि नित्यम!!७!!
श्वेताब्जपूर्णविमलासनसंस्थिते हे
श्वेताम्बरावृत मनोहरमंजुगात्रे !
उद्यन्मनोज्ञसितपंकजमुन्जुलास्य
विद्याप्रदायिनी सरस्वती नौमि नित्यम!!८!!
मातस्त्वदीयपदपंकजभक्तियुक्ता
ये त्वां भजन्ति निखिलानपरान्विहाय!
ते निर्जरत्वमिह यान्ति कलेवरेण
भूवह्विवायुगगनाम्बूविनिर्मितेन!!९!!
मोहान्धकारभरिते हृदये मदीये
मात: सदैव कुरु वासमुदारभावे!
स्वीयाखिलवयवनिर्मल सुप्रभाभी:
शीघ्रं विनाशय मनोगतमन्धकारम!!१०!!
ब्रह्मा जगत सृजति पालयतीन्दिरेश:
शुम्भर्विनाशायति देवि तव प्रभावै:!
न स्याप्रिपा यदि तव प्रकटप्रभावे
न स्यु:कन्चिदपि ते निजकार्यदक्षा:!!११!!
लक्ष्मीर्मेधा धरा पुष्टिर्गौरी तुष्टि: प्रभा धृति:!
एताभि: पाहि तनुभिर्ष्टाभिर्मां सरस्वती !!१२!!
सारस्वत्यै नमो नित्यं भद्रकाल्यै नमो नम:!
वेदावेदांतवेदांगविद्यास्थानेभ्य एव च !!१३!!
सरस्वती महाभागे विद्ये कमललोचने !
विद्यारूपे विशालाक्षि विद्यां देहि नमोs स्तु ते !!१४!!
यद्क्षरं पदं भ्रष्टं मात्राहीनं च यद्भवेत !
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरी!!१५!!


******************************

LEAVE A REPLY

Please enter your comment!
Please enter your name here