श्रीऋण-हरण-कर्तृ-गणपति-स्तोत्र—–


ध्यान–


ॐ सिन्दूर-वर्णं द्वि-भुजं गणेशं लम्बोदरं पद्म-दले निविष्टम्।


ब्रह्मादि-देवैः परि-सेव्यमानं सिद्धैर्युतं तं प्रणामि देवम्।।


।।मूल-पाठ।।


सृष्ट्यादौ ब्रह्मणा सम्यक् पूजितः फल-सिद्धये।


सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे।।१


त्रिपुरस्य वधात् पूर्वं शम्भुना सम्यगर्चितः।


सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे।।२


हिरण्य-कश्यप्वादीनां वधार्थे विष्णुनार्चितः।


सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे।।३


महिषस्य वधे देव्या गण-नाथः प्रपुजितः।


सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे।।४


तारकस्य वधात् पूर्वं कुमारेण प्रपूजितः।


सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे।।५


भास्करेण गणेशो हि पूजितश्छवि-सिद्धये।


सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे।।६


शशिना कान्ति-वृद्धयर्थं पूजितो गण-नायकः।


सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे।।७


पालनाय च तपसां विश्वामित्रेण पूजितः।


सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे।।८


इदं त्वृण-हर-स्तोत्रं तीव्र-दारिद्र्य-नाशनं,


एक-वारं पठेन्नित्यं वर्षमेकं सामहितः।


दारिद्र्यं दारुणं त्यक्त्वा कुबेर-समतां व्रजेत्।।


नोट :— भक्ति-भाव से शुक्ल पक्ष के बुधवार से नित्य २१ पाठ गणेश जी के सम्मुख करे |

LEAVE A REPLY

Please enter your comment!
Please enter your name here