॥ अथ श्री शिवमहिम्नस्तोत्र ॥..”ATH SHRI SHIV MAHIMANSROT”—
॥ अथ श्री शिवमहिम्नस्तोत्र ॥

महिम्नः पारं ते परमविदुषो यज्ञसदृशी

स्तुतिर्ब्रह्मादीना मपि तदवसन्नास्त्वयि गिरः ।

अथावाच्यः सर्वः स्वमतिपरिणामधि गृणन्

ममाप्येषः स्तोत्रे हर निरपवादः परिकरः ॥१॥

अतीतः पंथानं तव च महिमा वाड् मनसयो

रतद्व्यावृत्यायं चकितमभिधत्ते श्रुतिरपि ।

स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः

पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥२॥

मधुस्फीता वाचः परमममृतं निर्मितवत

स्तव ब्रह्मन्किं वा गपि सुरगुरोर्विस्मयपदम् ।

मम त्वेतां वाणीं गुणकथनपुण्येन भवतः

पुनामीत्यर्थेस्मिन् पुरमथनबुद्धिर्व्यवसिता ॥३॥

तवैश्चर्यें यत्तद् जगदुदयरक्षाप्रलयकृत

त्रयी वस्तु व्यस्तं तिसृषु गुणभिन्नासु तनुषु ।

अभव्यानामस्मिन् वरद रमणीयामरमणीं

विहंतुं व्योक्रोशीं विदधत इहै के जडधियः ॥४॥

किमिहः किंकायः स खलु किमुपायस्त्रिभुवनं ।

किमाधारो धाता सृजति किमुपादान इति च ॥

अतकर्यैश्वर्येत्वय्यनवसरदुःस्थ ो हतधियः ।

कुतर्कोडयंकांश्चिन्मुखरयति मोहाय जगतः ॥५॥

अजन्मानो लोकाः किमवयवंवतोडपि जगता ।

मधिष्ठातारं किं भवविधिरनादत्य भवति ॥

अनीशो वा कुर्याद भुवनजनने कः परिकरो ।

यतो मंदास्त्वां प्रत्यमरवर संशेरत इमे ॥६॥

त्रयी सांख्यं योगः पशुपतिमतं वैष्णवमिति

प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च ।

रुचीनां वैचित्र्या दजुकुटिलनानापथजुषां

नृणामेको गम्य स्त्वमसि पयसामर्णव इव ॥७॥

महोक्षः खड्वांगं परशुरजिनं भस्म फणिनः

कपालं चेतीय त्तव वरद तंत्रोपकरणम् ।

सुरास्तां तामृद्धिं दधति तु भव द्भ्रूप्रणिहितां

नहि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ॥८॥

ध्रुवं कश्चित्सर्वं सकलमपरस्त्वद्ध्रुवमिदं

परो ध्रोव्याध्रोव्ये जगति गदति व्यस्तविषये ।

समस्तेडप्येतस्मि न्पुरमथन तैर्विस्मित इव

स्तुवंजिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ॥९॥

तवैश्वर्यं यत्ना द्यदुपरि विरिंचिर्हरिरधः

परिच्छेतुं याता वनलमनलस्कंधवपुषः ।

ततो भक्तिश्रद्धा भरगुरुगृणद्भ्यां गिरिश यत्

स्वयं तस्थे ताभ्यां तव किमनुवृत्तिने फलति ॥१०॥

अयत्नादापाद्य त्रिभुवनमवैरव्यतिकरं

दशास्यो यद्बाहू नभृन रणकंडुपरवशान् ।

शिरःपद्मश्रेणी रचितचरणांभोरुहबलेः

स्थिरायास्त्वद्भक्ते स्त्रिपुरहर विस्फूर्जितमिदम् ॥११॥

अमुष्य त्वत्सेवा समधिगतसारं भुजवनं

बलात्कैलासेडपि त्वदधिवसतौ विक्रमयतः ।

अलभ्यापाताले डप्यलसचलितांगुष्ठशिरसि

प्रतिष्ठा प्रत्वय्या सीद्ध्रुवमुपचितो मुह्यति खलः ॥१२॥

यदद्धिं सुत्राम्णो वरद परमोच्चैरपि सती

मधश्चक्रे बाणः परिजनविधेयस्त्रिभुवनः ।

न तच्चित्रं तस्मिंन्वरिवसितरि त्वच्चरणयो

र्न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः ॥१३॥

अकाण्डब्रह्माण्डक्षयचकितदेवासु रकृपा

विधेयस्यासीद्यस्त्रिनयविषं संह्रतवतः ।

स कल्माषः कण्ठे तव न कुरुते न श्रियमहो

विकारोडपि श्लाध्यो भुवनभयभंगव्यसनिनः ॥१४॥

असिद्धार्था नैव कवचिदपि सदेवासुरनरे

निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः ।

स पश्यन्नीश त्वामितरसरुरसाधारणमभूत्

स्मरः स्मर्तव्यात्मा नहि वशिषु पथ्यः परिभवः ॥१५॥

मही पादाधाताद् व्रजति सहसा संशयपदं

पदं विष्णोर्भ्राम्यद्भुजपरिघरुग्णग्रहगणम् ।

मुहुद्यौंर्दोस्थ्यं यात्यनिभृतजटाताडिततटा

जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ॥१६॥

वियद्व्यापी तारागणगुणितफेनोद्गमरुचिः

प्रवाहो वारां यः पृषतलघुदष्टः शिरसि ते ।

जगद् द्वीपाकारं जलधिवलयं तेनकृतमि

त्यनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः ॥१७॥

रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो

रथाडगे चन्द्रार्कौ रथचरणपाणिः शर इति ।

दिधक्षोस्ते कोडयं त्रिपुरतृणमाडम्बरविधिर्

विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ॥१८॥

हरिस्ते साहस्त्रं कमलबलिमाधाय पदयो

यदिकोने तस्मिन् निजमुदहरन्नेत्रकमलम् ।

गतो भकत्युद्रेकः परिणतिमसौ चक्रवपुषा

त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥१९॥

क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमतां

क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते ।

अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदानप्रतिभुवं

श्रुतौ श्रद्धां बद्ध्वा दटपरिकरः कर्मसु जनः ॥२०॥

क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृता

मृषीणामार्त्विज्यं शरणद सदस्याः सुरगणाः ।

क्रतुभ्रंषस्त्वत्तः क्रतुफलविधानव्यसनिनो

ध्रुवं कर्तुः श्रद्धाविधुरमभिचाराय हि मखाः ॥२१॥

प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं

गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा ।

धनुष्पाणेर्यातं दिवमपि सपत्राकृतंममुं

त्रसन्तं तेडद्यापि त्यजति न मृगव्याधरभसः ॥२२॥

स्वलावण्याशंसाधृतधनुषमह्नाय तृणवत्

पुरः प्लुष्टं दष्टवा पुरमथन पुष्पायुधमपि ।

यदि स्त्रैणं देवी यमनिरत देहार्धघटना

दवैति त्वामद्धा बत वरद मुग्धा युवतयः ॥२३॥

स्मशानेष्वाक्रीडा स्महर पिशाचाः सहचरा

श्चिताभस्मालेपः स्तगपि नृकरोटीपरिकरः ।

अमंगल्यं शीलं तव भवतु नामैवमखिलं

तथाडपि स्मर्तृणां वरद परमं मंगलमसि ॥२४॥

मनः प्रत्यक्चित्ते सविधमवधायात्तमरुतः

प्रह्रष्यद्रोमाणः प्रमदसलिलोत्संगितदशः ।

यदालोक्याह्लादं ह्रद इव निमज्ज्यामृतमये

दद्यत्यंतस्तत्त्वं क्रिमपि यमिनस्तत्किल भवान् ॥२५॥

त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह

स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च ।

परिच्छिन्नामेवं त्वयिपरिणता बिभ्रतु गिरं

न विद्मस्तत्तत्वं वयमिह तु यत्त्वं न भवसि ॥२६॥

त्रयीं तिस्त्रो वृत्तीस्त्रिभुवनमथोत्रीनपिसुरा

नकाराद्यैर्वर्णै स्त्रिभिरभिदधत्तीर्ण विकृतिः ।

तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः

समस्तं व्यस्तं त्वां शरणद गृणात्योमिति पदम् ॥२७॥

भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहां

स्तथां भीमशानाविति यदभिधानाष्टकमिदम् ।

अमुष्मिन्प्रत्येकं प्रवितरति देव श्रुतिरपि

प्रियायास्मै धाम्ने प्रणिहितनमस्योडस्मि भवते ॥२८॥

नमो नेदिष्ठाय प्रियदवदविष्ठाय च नमो

नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः ।

नमोवर्षिष्ठाय त्रिनयन यविष्ठा च नमः

नमः सर्वस्मै ते तदिदमितिशर्वाय च नमः ॥२९॥

बहलरजसे विश्वोत्पत्तौ भवाय नमो नमः

प्रबलतमसे तत्संहारे हराय नमो नमः ।

जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः

प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः ॥३०॥

कृशपरिणति चेतः क्लेशवश्यं क्व चेदं

क्व च तव गुणसीमोल्लंधिनी शश्वद्रद्धिः

इति चकितममन्दीकृत्य मां भक्तिराधाद्

वरद चरणयोस्ते वाक्य-पुष्पोपहारम् ॥३१॥

असितगिरिसमंस्यात् कज्जलं सिंधुपात्रे

सुरतरुवरशाखा लेखिनी पत्रमुर्वि ।

लिखति यदि गृहीत्वा शारदा सर्वकालं

तदपि तव गुणाना मीश पारं न याति ॥३२॥

असुरसुरमुनीन्द्रैरर्चितस्येन्दुमौले

र्ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य ।

सकलगणवरिष्ठः पुष्पदन्ताभिधानो

रुचिरमलधुवृत्तैः स्तोत्रमेतच्चकार ॥३३॥

अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत्

पठति परमभक्त्या शुद्धचित्तः पुमान्यः ।

स भवति शिवलोके रुद्रतुल्यस्तथाडत्र

प्रचुरतरधनायुः पुत्रवान्कीर्तिमांश्च ॥३४॥

महेशान्नापरो देवो महिम्नो नापरा स्तुतिः ।

अघोरान्नापरो मंत्रो नास्ति तत्त्वं गुरोः परम् ॥३५॥

दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः ।

महिम्नस्तवपाठस्य कलां नार्हन्ति षोडशीम् ॥३६॥

कुसुमदशननामा सर्वगन्धर्वराजः

शिशुशशिधरमौलेर्देव देवस्य दासः ।

स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात्

स्तवनमिदमकार्षीद् दिव्यदिव्यं महिम्नः ॥३७॥

सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं पठति यदि मनुष्यः प्रांजलिर्नान्यचेताः ।

व्रजति शिवसमीपं किन्नरैः स्तूयमानः स्तवनमिदममोघं पुष्पदन्तप्रणीतम् ॥३८॥

आसमाप्तमिदं स्तोत्रं पुण्यं गंधर्वभाषितम् ।

अनौपम्यं मनोहारिशिवमीश्वरवर्णनम् ॥३९॥

इत्येषा वाडमयी पूजा श्रीमच्छंकरपादयोः ।

अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ॥४०॥

तव तत्त्वं न जानामि कीद्शोडसि महेश्वर ।

याद्सोडसि महादेव ताद्शाय नमो नमः ॥४१॥

एककालं द्विकालं वा त्रिकालं यः पठेन्नरः ।

सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥४२॥

श्री पुष्पदंतमुखपंकजनिर्गतेन

स्तोत्रेंण किल्बिहरेण हरप्रियेण ।

कंठस्थितेन पठितेन समाहितेन

सुप्रीणितो भवति भूतपतिर्महेशः ॥४३॥


LEAVE A REPLY

Please enter your comment!
Please enter your name here