श्री गणेश मन्त्र एवं आराधना—–

सुखकर्ता दुखकर्ता वार्ता विघ्नाची ।
नुरवी पुरवी प्रेम कृपा जयाची ।
सर्वांगी सुंदर उटी शेंदुराची ।
कंठी झळके माळ मुक्ताफळाची ।।.।।
जय देव जय देव जय मंगलमूर्ती ।
दर्शनमात्रे मनकामना पुरती ।।धृ.।
रत्नखचित फरा तूज गौरीकुमरा ।
चंदनाची उटी कुंकुमकेशरा ।
हिरे जडित मुकुट शोभतो बरा ।
रुणझुणती नुपुरे चरणी घागरिया ।
जय देव जय देव जय मंगलमूर्ती ।
दर्शनमात्रे मनकामना पुरती ।।धृ0।।.।।
लंबोदर पीतांबर फणी वरवंदना ।
सरळ सोंड वक्रतुंड त्रिनयना ।
दार रामाचा वाट पाहे सदना ।
संकटी पावावे निर्वाणी रक्षावे सुरवंदना ।
जय देव जय देव जय मंगलमूर्ती ।
दर्शनमात्रे मनकामना पुरती ।।धृ0।।
===============================
गजाननं भूतगणधिसेवितं,
कपित्‍थ-जम्‍बूफल-चारूभक्षणम्।
उमासुतं, शोकविनाश-कारकं,
नमामि विघ्‍नेयवर-पाद-पंकजम् ।।
===============================
वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभा । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ||
==========================================
वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभा ।निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ||
गजाननं भूतगणादिसेवितं कपित्थजंबूफलचारुभक्षणम्‌।
उमासुतं शोकविनाशकारकं नमामि विघ्नेश्वरपादपङ्कजम्‌॥ “‘
===========================================
सुमुखश्चैकदंतश्च कपिलो गजकर्णकः। लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः।

धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः। द्वादशैतानि नामानि यः पठेच्छृणुयादपि।

विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा। संग्रामे संकटे चैव विघ्नस्तस्य न जायते॥

शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम्। प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥

मूषिकवाहन् मोदकहस्त चामरकर्ण विलम्बित सूत्र। वामनरूप महेश्वरपुत्र विघ्नविनायक पाद नमस्ते॥
=========================================================

“एक दंतम महाकायं लम्बोदर गजाननं,
विघ्नविनाशकुरम देवं,हे रम्ब्हम प्रनाह्म्यम….
गजाननं भूतगणधिसेवितं,
कपित्‍थ-जम्‍बूफल-चारूभक्षणम्।
उमासुतं, शोकविनाश-कारकं,
नमामि विघ्‍नेयवर-पाद-पंकजम् ।।”
=======================================
ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यम भर्गो देवस्य धीमहि धियो योनः प्रचोदयात् !
=============================================
‎”ईश्वर-अल्लाह तेरे नाम ,सबको सन्मति दे भगवान “…..

LEAVE A REPLY

Please enter your comment!
Please enter your name here